संस्कृत क्रियापदांचा अभ्यास - चूक किंवा बरोबर

चूक किंवा बरोबर

सचिष्ये - सच् - षचँ समवाये भ्वादिः - कर्तरि प्रयोग लृट् लकार आत्मनेपद - मध्यम पुरुषः एकवचनम्
सचिष्येथे - सच् - षचँ समवाये भ्वादिः - कर्तरि प्रयोग लृट् लकार आत्मनेपद - उत्तम पुरुषः द्विवचनम्
सचिष्येथे - सच् - षचँ समवाये भ्वादिः - कर्तरि प्रयोग लृट् लकार आत्मनेपद - मध्यम पुरुषः द्विवचनम्
सचिष्यामहे - सच् - षचँ समवाये भ्वादिः - कर्तरि प्रयोग लृट् लकार आत्मनेपद - उत्तम पुरुषः द्विवचनम्
सचिष्ये - सच् - षचँ समवाये भ्वादिः - कर्तरि प्रयोग लृट् लकार आत्मनेपद - उत्तम पुरुषः एकवचनम्