संस्कृत क्रियापदांचा अभ्यास - चूक किंवा बरोबर

चूक किंवा बरोबर

शश्लङ्किव - श्लङ्क् - श्लकिँ गतौ गत्यर्थः भ्वादिः - कर्तरि प्रयोग लिट् लकार परस्मैपद - प्रथम पुरुषः द्विवचनम्
शश्लङ्कतुः - श्लङ्क् - श्लकिँ गतौ गत्यर्थः भ्वादिः - कर्तरि प्रयोग लिट् लकार परस्मैपद - कर्तरि लृट् परस्मै
शश्लङ्कथुः - श्लङ्क् - श्लकिँ गतौ गत्यर्थः भ्वादिः - कर्तरि प्रयोग लिट् लकार परस्मैपद - मध्यम पुरुषः बहुवचनम्
शश्लङ्किथ - श्लङ्क् - श्लकिँ गतौ गत्यर्थः भ्वादिः - कर्तरि प्रयोग लिट् लकार परस्मैपद - मध्यम पुरुषः बहुवचनम्
शश्लङ्क - श्लङ्क् - श्लकिँ गतौ गत्यर्थः भ्वादिः - कर्तरि प्रयोग लिट् लकार परस्मैपद - प्रथम पुरुषः बहुवचनम्