संस्कृत क्रियापदांचा अभ्यास - चूक किंवा बरोबर

चूक किंवा बरोबर

व्यासीयास्ताम् - व्ये - व्येञ् संवरणे भ्वादिः - कर्तरि प्रयोग आशीर्लिङ लकार आत्मनेपद - प्रथम पुरुषः एकवचनम्
व्यासीमहि - व्ये - व्येञ् संवरणे भ्वादिः - कर्तरि प्रयोग आशीर्लिङ लकार आत्मनेपद - उत्तम पुरुषः बहुवचनम्
व्यासीवहि - व्ये - व्येञ् संवरणे भ्वादिः - कर्तरि प्रयोग आशीर्लिङ लकार आत्मनेपद - उत्तम पुरुषः द्विवचनम्
व्यासीष्ठाः - व्ये - व्येञ् संवरणे भ्वादिः - कर्तरि प्रयोग आशीर्लिङ लकार आत्मनेपद - प्रथम पुरुषः बहुवचनम्
व्यासीध्वम् - व्ये - व्येञ् संवरणे भ्वादिः - कर्तरि प्रयोग आशीर्लिङ लकार आत्मनेपद - उत्तम पुरुषः द्विवचनम्