संस्कृत क्रियापदांचा अभ्यास - चूक किंवा बरोबर

चूक किंवा बरोबर

अमोक्ष्यावहि - मुच् - मुचॢँ मोक्षणे मोचने तुदादिः - कर्तरि प्रयोग लृङ् लकार आत्मनेपद - उत्तम पुरुषः द्विवचनम्
अमोक्ष्यामहि - मुच् - मुचॢँ मोक्षणे मोचने तुदादिः - कर्तरि प्रयोग लृङ् लकार आत्मनेपद - मध्यम पुरुषः एकवचनम्
अमोक्ष्यन्त - मुच् - मुचॢँ मोक्षणे मोचने तुदादिः - कर्तरि प्रयोग लृङ् लकार आत्मनेपद - प्रथम पुरुषः बहुवचनम्
अमोक्ष्येथाम् - मुच् - मुचॢँ मोक्षणे मोचने तुदादिः - कर्तरि प्रयोग लृङ् लकार आत्मनेपद - मध्यम पुरुषः द्विवचनम्
अमोक्ष्येताम् - मुच् - मुचॢँ मोक्षणे मोचने तुदादिः - कर्तरि प्रयोग लृङ् लकार आत्मनेपद - प्रथम पुरुषः द्विवचनम्