संस्कृत क्रियापदांचा अभ्यास - खालील जोड्या जुळवा
खालील जोड्या जुळवा
नन्द् + सन् + णिच् - टुनदिँ समृद्धौ भ्वादिः - कर्तरि प्रयोग लोट् लकार परस्मैपद
निनन्दिषयतम्
मध्यम पुरुषः द्विवचनम्
निनन्दिषयताम्
प्रथम पुरुषः द्विवचनम्
निनन्दिषयन्तु
प्रथम पुरुषः बहुवचनम्
निनन्दिषयत
मध्यम पुरुषः बहुवचनम्
निनन्दिषयताद्
प्रथम पुरुषः एकवचनम्
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
एक
द्वि
अनेक
प्रथम
मध्यम
उत्तम