संस्कृत क्रियापदांचा अभ्यास - चूक किंवा बरोबर

चूक किंवा बरोबर

दीव्येतम् - दिव् - दिवुँ क्रीडाविजिगीषाव्... दिवादिः - कर्तरि प्रयोग विधिलिङ् लकार परस्मैपद - मध्यम पुरुषः द्विवचनम्
दीव्येताम् - दिव् - दिवुँ क्रीडाविजिगीषाव्... दिवादिः - कर्तरि प्रयोग विधिलिङ् लकार परस्मैपद - प्रथम पुरुषः द्विवचनम्
दीव्येव - दिव् - दिवुँ क्रीडाविजिगीषाव्... दिवादिः - कर्तरि प्रयोग विधिलिङ् लकार परस्मैपद - उत्तम पुरुषः द्विवचनम्
दीव्येत - दिव् - दिवुँ क्रीडाविजिगीषाव्... दिवादिः - कर्तरि प्रयोग विधिलिङ् लकार परस्मैपद - मध्यम पुरुषः बहुवचनम्
दीव्येयम् - दिव् - दिवुँ क्रीडाविजिगीषाव्... दिवादिः - कर्तरि प्रयोग विधिलिङ् लकार परस्मैपद - मध्यम पुरुषः द्विवचनम्