संस्कृत क्रियापदांचा अभ्यास - चूक किंवा बरोबर

चूक किंवा बरोबर

आर्णोः - ऋण् - ऋणुँ गतौ तनादिः - कर्तरि प्रयोग लङ् लकार परस्मैपद - उत्तम पुरुषः एकवचनम्
आर्णुताम् - ऋण् - ऋणुँ गतौ तनादिः - कर्तरि प्रयोग लङ् लकार परस्मैपद - प्रथम पुरुषः द्विवचनम्
आर्णुतम् - ऋण् - ऋणुँ गतौ तनादिः - कर्तरि प्रयोग लङ् लकार परस्मैपद - प्रथम पुरुषः बहुवचनम्
आर्णोः - ऋण् - ऋणुँ गतौ तनादिः - कर्तरि प्रयोग लङ् लकार परस्मैपद - मध्यम पुरुषः एकवचनम्
आर्ण्वन् - ऋण् - ऋणुँ गतौ तनादिः - कर्तरि प्रयोग लङ् लकार परस्मैपद - प्रथम पुरुषः बहुवचनम्