संस्कृत सर्वनामांचा अभ्यास - विभक्ती रूप आठवा
विभक्ती रूप आठवा
लिंग
स्त्रीलिंगी
विभक्ती
षष्ठी
वचन
अनेकवचन
प्रातिपदिक
नेमा
उत्तर
नेमासाम्
एकवचन
द्विवचन
अनेकवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पंचमी
षष्ठी
सप्तमी
एक
द्वि
अनेक
प्रथमा
नेमा
नेमे
नेमाः
सम्बोधन
नेमे
नेमे
नेमाः
द्वितीया
नेमाम्
नेमे
नेमाः
तृतीया
नेमया
नेमाभ्याम्
नेमाभिः
चतुर्थी
नेमस्यै
नेमाभ्याम्
नेमाभ्यः
पञ्चमी
नेमस्याः
नेमाभ्याम्
नेमाभ्यः
षष्ठी
नेमस्याः
नेमयोः
नेमासाम्
सप्तमी
नेमस्याम्
नेमयोः
नेमासु