संस्कृत सर्वनामांचा अभ्यास - खालील जोड्या जुळवा
खालील जोड्या जुळवा
ततम - पुल्लिंगी
ततमौ
प्रथमा द्विवचनम्
ततमाभ्याम्
तृतीया द्विवचनम्
ततमम्
द्वितीया एकवचनम्
ततमस्मात्
पञ्चमी एकवचनम्
ततमस्य
षष्ठी एकवचनम्
एकवचन
द्विवचन
अनेकवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पंचमी
षष्ठी
सप्तमी
एक
द्वि
अनेक
प्रथमा
ततमः
ततमौ
ततमे
सम्बोधन
ततम
ततमौ
ततमे
द्वितीया
ततमम्
ततमौ
ततमान्
तृतीया
ततमेन
ततमाभ्याम्
ततमैः
चतुर्थी
ततमस्मै
ततमाभ्याम्
ततमेभ्यः
पञ्चमी
ततमस्मात् / ततमस्माद्
ततमाभ्याम्
ततमेभ्यः
षष्ठी
ततमस्य
ततमयोः
ततमेषाम्
सप्तमी
ततमस्मिन्
ततमयोः
ततमेषु