संस्कृत संख्यांचा अभ्यास - विभक्ती रूप आठवा
विभक्ती रूप आठवा
विभक्ती
षष्ठी
वचन
एकवचन
प्रातिपदिक
एकनवति
उत्तर
एकनवत्याः / एकनवतेः
एकवचन
द्विवचन
अनेकवचन
प्रथमा
द्वितीया
तृतीया
चतुर्थी
पंचमी
षष्ठी
सप्तमी
एक
द्वि
अनेक
प्रथमा
एकनवतिः
द्वितीया
एकनवतिम्
तृतीया
एकनवत्या
चतुर्थी
एकनवत्यै / एकनवतये
पञ्चमी
एकनवत्याः / एकनवतेः
षष्ठी
एकनवत्याः / एकनवतेः
सप्तमी
एकनवत्याम् / एकनवतौ