संस्कृत नामांचा अभ्यास - विभक्ती रूप आठवा
विभक्ती रूप आठवा
अन्त
सकारान्त
लिंग
पुल्लिंगी
विभक्ती
षष्ठी
वचन
एकवचन
प्रातिपदिक
सुमनस्
उत्तर
सुमनसः
एकवचन
द्विवचन
अनेकवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पंचमी
षष्ठी
सप्तमी
एक
द्वि
अनेक
प्रथमा
सुमनाः
सुमनसौ
सुमनसः
सम्बोधन
सुमनः
सुमनसौ
सुमनसः
द्वितीया
सुमनसम्
सुमनसौ
सुमनसः
तृतीया
सुमनसा
सुमनोभ्याम्
सुमनोभिः
चतुर्थी
सुमनसे
सुमनोभ्याम्
सुमनोभ्यः
पञ्चमी
सुमनसः
सुमनोभ्याम्
सुमनोभ्यः
षष्ठी
सुमनसः
सुमनसोः
सुमनसाम्
सप्तमी
सुमनसि
सुमनसोः
सुमनःसु / सुमनस्सु