संस्कृत नामांचा अभ्यास - योग्य पर्याय निवडा
योग्य पर्याय निवडा
'सारङ्गिकाभ्याम् ( अकारान्त पुल्लिंगी )' शब्दाला द्वितीया विभक्तीत रुपांतरित करा.
एकवचन
द्विवचन
अनेकवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पंचमी
षष्ठी
सप्तमी
एक
द्वि
अनेक
प्रथमा
सारङ्गिकः
सारङ्गिकौ
सारङ्गिकाः
सम्बोधन
सारङ्गिक
सारङ्गिकौ
सारङ्गिकाः
द्वितीया
सारङ्गिकम्
सारङ्गिकौ
सारङ्गिकान्
तृतीया
सारङ्गिकेण
सारङ्गिकाभ्याम्
सारङ्गिकैः
चतुर्थी
सारङ्गिकाय
सारङ्गिकाभ्याम्
सारङ्गिकेभ्यः
पञ्चमी
सारङ्गिकात् / सारङ्गिकाद्
सारङ्गिकाभ्याम्
सारङ्गिकेभ्यः
षष्ठी
सारङ्गिकस्य
सारङ्गिकयोः
सारङ्गिकाणाम्
सप्तमी
सारङ्गिके
सारङ्गिकयोः
सारङ्गिकेषु