संस्कृत नामांचा अभ्यास - योग्य पर्याय निवडा
योग्य पर्याय निवडा
'श्च्योतकाय ( अकारान्त पुल्लिंगी )' शब्दाला अनेकवचनी रुपांतरित करा.
एकवचन
द्विवचन
अनेकवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पंचमी
षष्ठी
सप्तमी
एक
द्वि
अनेक
प्रथमा
श्च्योतकः
श्च्योतकौ
श्च्योतकाः
सम्बोधन
श्च्योतक
श्च्योतकौ
श्च्योतकाः
द्वितीया
श्च्योतकम्
श्च्योतकौ
श्च्योतकान्
तृतीया
श्च्योतकेन
श्च्योतकाभ्याम्
श्च्योतकैः
चतुर्थी
श्च्योतकाय
श्च्योतकाभ्याम्
श्च्योतकेभ्यः
पञ्चमी
श्च्योतकात् / श्च्योतकाद्
श्च्योतकाभ्याम्
श्च्योतकेभ्यः
षष्ठी
श्च्योतकस्य
श्च्योतकयोः
श्च्योतकानाम्
सप्तमी
श्च्योतके
श्च्योतकयोः
श्च्योतकेषु