संस्कृत नामांचा अभ्यास - विभक्ती रूप आठवा
विभक्ती रूप आठवा
अन्त
अकारान्त
लिंग
पुल्लिंगी
विभक्ती
पंचमी
वचन
एकवचन
प्रातिपदिक
शोभमान
उत्तर
शोभमानात् / शोभमानाद्
एकवचन
द्विवचन
अनेकवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पंचमी
षष्ठी
सप्तमी
एक
द्वि
अनेक
प्रथमा
शोभमानः
शोभमानौ
शोभमानाः
सम्बोधन
शोभमान
शोभमानौ
शोभमानाः
द्वितीया
शोभमानम्
शोभमानौ
शोभमानान्
तृतीया
शोभमानेन
शोभमानाभ्याम्
शोभमानैः
चतुर्थी
शोभमानाय
शोभमानाभ्याम्
शोभमानेभ्यः
पञ्चमी
शोभमानात् / शोभमानाद्
शोभमानाभ्याम्
शोभमानेभ्यः
षष्ठी
शोभमानस्य
शोभमानयोः
शोभमानानाम्
सप्तमी
शोभमाने
शोभमानयोः
शोभमानेषु