संस्कृत नामांचा अभ्यास - खालील जोड्या जुळवा
खालील जोड्या जुळवा
शब्दा - आकारान्त स्त्रीलिंगी
शब्दायाः
षष्ठी एकवचनम्
शब्दयोः
षष्ठी द्विवचनम्
शब्दाः
द्वितीया बहुवचनम्
शब्दे
सम्बोधन द्विवचनम्
शब्दाभ्यः
चतुर्थी बहुवचनम्
एकवचन
द्विवचन
अनेकवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पंचमी
षष्ठी
सप्तमी
एक
द्वि
अनेक
प्रथमा
शब्दा
शब्दे
शब्दाः
सम्बोधन
शब्दे
शब्दे
शब्दाः
द्वितीया
शब्दाम्
शब्दे
शब्दाः
तृतीया
शब्दया
शब्दाभ्याम्
शब्दाभिः
चतुर्थी
शब्दायै
शब्दाभ्याम्
शब्दाभ्यः
पञ्चमी
शब्दायाः
शब्दाभ्याम्
शब्दाभ्यः
षष्ठी
शब्दायाः
शब्दयोः
शब्दानाम्
सप्तमी
शब्दायाम्
शब्दयोः
शब्दासु