संस्कृत नामांचा अभ्यास - खालील जोड्या जुळवा
खालील जोड्या जुळवा
शत्रु - उकारान्त पुल्लिंगी
शत्रोः
षष्ठी एकवचनम्
शत्रुभिः
तृतीया बहुवचनम्
शत्रुभ्याम्
पञ्चमी द्विवचनम्
शत्रवः
सम्बोधन बहुवचनम्
शत्रो
सम्बोधन एकवचनम्
एकवचन
द्विवचन
अनेकवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पंचमी
षष्ठी
सप्तमी
एक
द्वि
अनेक
प्रथमा
शत्रुः
शत्रू
शत्रवः
सम्बोधन
शत्रो
शत्रू
शत्रवः
द्वितीया
शत्रुम्
शत्रू
शत्रून्
तृतीया
शत्रुणा
शत्रुभ्याम्
शत्रुभिः
चतुर्थी
शत्रवे
शत्रुभ्याम्
शत्रुभ्यः
पञ्चमी
शत्रोः
शत्रुभ्याम्
शत्रुभ्यः
षष्ठी
शत्रोः
शत्र्वोः
शत्रूणाम्
सप्तमी
शत्रौ
शत्र्वोः
शत्रुषु