संस्कृत नामांचा अभ्यास - असमान पद निवडा
असमान पद निवडा
वैतान ( पुल्लिंगी )
एकवचन
द्विवचन
अनेकवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पंचमी
षष्ठी
सप्तमी
एक
द्वि
अनेक
प्रथमा
वैतानः
वैतानौ
वैतानाः
सम्बोधन
वैतान
वैतानौ
वैतानाः
द्वितीया
वैतानम्
वैतानौ
वैतानान्
तृतीया
वैतानेन
वैतानाभ्याम्
वैतानैः
चतुर्थी
वैतानाय
वैतानाभ्याम्
वैतानेभ्यः
पञ्चमी
वैतानात् / वैतानाद्
वैतानाभ्याम्
वैतानेभ्यः
षष्ठी
वैतानस्य
वैतानयोः
वैतानानाम्
सप्तमी
वैताने
वैतानयोः
वैतानेषु