संस्कृत नामांचा अभ्यास - विभक्ती रूप आठवा
विभक्ती रूप आठवा
अन्त
अकारान्त
लिंग
पुल्लिंगी
विभक्ती
प्रथमा
वचन
एकवचन
प्रातिपदिक
वेष्ट्य
उत्तर
वेष्ट्यः
एकवचन
द्विवचन
अनेकवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पंचमी
षष्ठी
सप्तमी
एक
द्वि
अनेक
प्रथमा
वेष्ट्यः
वेष्ट्यौ
वेष्ट्याः
सम्बोधन
वेष्ट्य
वेष्ट्यौ
वेष्ट्याः
द्वितीया
वेष्ट्यम्
वेष्ट्यौ
वेष्ट्यान्
तृतीया
वेष्ट्येन
वेष्ट्याभ्याम्
वेष्ट्यैः
चतुर्थी
वेष्ट्याय
वेष्ट्याभ्याम्
वेष्ट्येभ्यः
पञ्चमी
वेष्ट्यात् / वेष्ट्याद्
वेष्ट्याभ्याम्
वेष्ट्येभ्यः
षष्ठी
वेष्ट्यस्य
वेष्ट्ययोः
वेष्ट्यानाम्
सप्तमी
वेष्ट्ये
वेष्ट्ययोः
वेष्ट्येषु