संस्कृत नामांचा अभ्यास - खालील जोड्या जुळवा
खालील जोड्या जुळवा
वेव्य - अकारान्त पुल्लिंगी
वेव्याभ्याम्
चतुर्थी द्विवचनम्
वेव्याय
चतुर्थी एकवचनम्
वेव्यानाम्
षष्ठी बहुवचनम्
वेव्यौ
प्रथमा द्विवचनम्
वेव्यः
प्रथमा एकवचनम्
एकवचन
द्विवचन
अनेकवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पंचमी
षष्ठी
सप्तमी
एक
द्वि
अनेक
प्रथमा
वेव्यः
वेव्यौ
वेव्याः
सम्बोधन
वेव्य
वेव्यौ
वेव्याः
द्वितीया
वेव्यम्
वेव्यौ
वेव्यान्
तृतीया
वेव्येन
वेव्याभ्याम्
वेव्यैः
चतुर्थी
वेव्याय
वेव्याभ्याम्
वेव्येभ्यः
पञ्चमी
वेव्यात् / वेव्याद्
वेव्याभ्याम्
वेव्येभ्यः
षष्ठी
वेव्यस्य
वेव्ययोः
वेव्यानाम्
सप्तमी
वेव्ये
वेव्ययोः
वेव्येषु