संस्कृत नामांचा अभ्यास - योग्य पर्याय निवडा
योग्य पर्याय निवडा
'वेमन्यस्य ( अकारान्त पुल्लिंगी )' शब्दाला चतुर्थी विभक्ती द्विवचनीत रुपांतरित करा.
एकवचन
द्विवचन
अनेकवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पंचमी
षष्ठी
सप्तमी
एक
द्वि
अनेक
प्रथमा
वेमन्यः
वेमन्यौ
वेमन्याः
सम्बोधन
वेमन्य
वेमन्यौ
वेमन्याः
द्वितीया
वेमन्यम्
वेमन्यौ
वेमन्यान्
तृतीया
वेमन्येन
वेमन्याभ्याम्
वेमन्यैः
चतुर्थी
वेमन्याय
वेमन्याभ्याम्
वेमन्येभ्यः
पञ्चमी
वेमन्यात् / वेमन्याद्
वेमन्याभ्याम्
वेमन्येभ्यः
षष्ठी
वेमन्यस्य
वेमन्ययोः
वेमन्यानाम्
सप्तमी
वेमन्ये
वेमन्ययोः
वेमन्येषु