संस्कृत नामांचा अभ्यास - योग्य पर्याय निवडा
योग्य पर्याय निवडा
'वेपयितव्याभ्याम् ( अकारान्त पुल्लिंगी )' शब्दाला पंचमी विभक्ती अनेकवचनीत रुपांतरित करा.
एकवचन
द्विवचन
अनेकवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पंचमी
षष्ठी
सप्तमी
एक
द्वि
अनेक
प्रथमा
वेपयितव्यः
वेपयितव्यौ
वेपयितव्याः
सम्बोधन
वेपयितव्य
वेपयितव्यौ
वेपयितव्याः
द्वितीया
वेपयितव्यम्
वेपयितव्यौ
वेपयितव्यान्
तृतीया
वेपयितव्येन
वेपयितव्याभ्याम्
वेपयितव्यैः
चतुर्थी
वेपयितव्याय
वेपयितव्याभ्याम्
वेपयितव्येभ्यः
पञ्चमी
वेपयितव्यात् / वेपयितव्याद्
वेपयितव्याभ्याम्
वेपयितव्येभ्यः
षष्ठी
वेपयितव्यस्य
वेपयितव्ययोः
वेपयितव्यानाम्
सप्तमी
वेपयितव्ये
वेपयितव्ययोः
वेपयितव्येषु