संस्कृत नामांचा अभ्यास - खालील जोड्या जुळवा
खालील जोड्या जुळवा
वेन्य - अकारान्त पुल्लिंगी
वेन्यैः
तृतीया बहुवचनम्
वेन्ये
सप्तमी एकवचनम्
वेन्याभ्याम्
पञ्चमी द्विवचनम्
वेन्ययोः
षष्ठी द्विवचनम्
वेन्येषु
सप्तमी बहुवचनम्
एकवचन
द्विवचन
अनेकवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पंचमी
षष्ठी
सप्तमी
एक
द्वि
अनेक
प्रथमा
वेन्यः
वेन्यौ
वेन्याः
सम्बोधन
वेन्य
वेन्यौ
वेन्याः
द्वितीया
वेन्यम्
वेन्यौ
वेन्यान्
तृतीया
वेन्येन
वेन्याभ्याम्
वेन्यैः
चतुर्थी
वेन्याय
वेन्याभ्याम्
वेन्येभ्यः
पञ्चमी
वेन्यात् / वेन्याद्
वेन्याभ्याम्
वेन्येभ्यः
षष्ठी
वेन्यस्य
वेन्ययोः
वेन्यानाम्
सप्तमी
वेन्ये
वेन्ययोः
वेन्येषु