संस्कृत नामांचा अभ्यास - खालील जोड्या जुळवा
खालील जोड्या जुळवा
वेट - अकारान्त पुल्लिंगी
वेटाद्
पञ्चमी एकवचनम्
वेटौ
प्रथमा द्विवचनम्
वेटाभ्याम्
चतुर्थी द्विवचनम्
वेटाः
सम्बोधन बहुवचनम्
वेटस्य
षष्ठी एकवचनम्
एकवचन
द्विवचन
अनेकवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पंचमी
षष्ठी
सप्तमी
एक
द्वि
अनेक
प्रथमा
वेटः
वेटौ
वेटाः
सम्बोधन
वेट
वेटौ
वेटाः
द्वितीया
वेटम्
वेटौ
वेटान्
तृतीया
वेटेन
वेटाभ्याम्
वेटैः
चतुर्थी
वेटाय
वेटाभ्याम्
वेटेभ्यः
पञ्चमी
वेटात् / वेटाद्
वेटाभ्याम्
वेटेभ्यः
षष्ठी
वेटस्य
वेटयोः
वेटानाम्
सप्तमी
वेटे
वेटयोः
वेटेषु