संस्कृत नामांचा अभ्यास - योग्य पर्याय निवडा
योग्य पर्याय निवडा
'वेच्छयितव्यान् ( अकारान्त पुल्लिंगी )' शब्दाची विभक्ती ओळखा.
एकवचन
द्विवचन
अनेकवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पंचमी
षष्ठी
सप्तमी
एक
द्वि
अनेक
प्रथमा
वेच्छयितव्यः
वेच्छयितव्यौ
वेच्छयितव्याः
सम्बोधन
वेच्छयितव्य
वेच्छयितव्यौ
वेच्छयितव्याः
द्वितीया
वेच्छयितव्यम्
वेच्छयितव्यौ
वेच्छयितव्यान्
तृतीया
वेच्छयितव्येन
वेच्छयितव्याभ्याम्
वेच्छयितव्यैः
चतुर्थी
वेच्छयितव्याय
वेच्छयितव्याभ्याम्
वेच्छयितव्येभ्यः
पञ्चमी
वेच्छयितव्यात् / वेच्छयितव्याद्
वेच्छयितव्याभ्याम्
वेच्छयितव्येभ्यः
षष्ठी
वेच्छयितव्यस्य
वेच्छयितव्ययोः
वेच्छयितव्यानाम्
सप्तमी
वेच्छयितव्ये
वेच्छयितव्ययोः
वेच्छयितव्येषु