संस्कृत नामांचा अभ्यास - विभक्ती रूप आठवा
विभक्ती रूप आठवा
अन्त
अकारान्त
लिंग
नपुंसकलिंगी
विभक्ती
चतुर्थी
वचन
अनेकवचन
प्रातिपदिक
वाक्य
उत्तर
वाक्येभ्यः
एकवचन
द्विवचन
अनेकवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पंचमी
षष्ठी
सप्तमी
एक
द्वि
अनेक
प्रथमा
वाक्यम्
वाक्ये
वाक्यानि
सम्बोधन
वाक्य
वाक्ये
वाक्यानि
द्वितीया
वाक्यम्
वाक्ये
वाक्यानि
तृतीया
वाक्येन
वाक्याभ्याम्
वाक्यैः
चतुर्थी
वाक्याय
वाक्याभ्याम्
वाक्येभ्यः
पञ्चमी
वाक्यात् / वाक्याद्
वाक्याभ्याम्
वाक्येभ्यः
षष्ठी
वाक्यस्य
वाक्ययोः
वाक्यानाम्
सप्तमी
वाक्ये
वाक्ययोः
वाक्येषु