संस्कृत नामांचा अभ्यास - योग्य पर्याय निवडा
योग्य पर्याय निवडा
'युक्तात् / युक्ताद् ( अकारान्त नपुंसकलिंगी )' शब्दाला षष्ठी विभक्तीत रुपांतरित करा.
एकवचन
द्विवचन
अनेकवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पंचमी
षष्ठी
सप्तमी
एक
द्वि
अनेक
प्रथमा
युक्तम्
युक्ते
युक्तानि
सम्बोधन
युक्त
युक्ते
युक्तानि
द्वितीया
युक्तम्
युक्ते
युक्तानि
तृतीया
युक्तेन
युक्ताभ्याम्
युक्तैः
चतुर्थी
युक्ताय
युक्ताभ्याम्
युक्तेभ्यः
पञ्चमी
युक्तात् / युक्ताद्
युक्ताभ्याम्
युक्तेभ्यः
षष्ठी
युक्तस्य
युक्तयोः
युक्तानाम्
सप्तमी
युक्ते
युक्तयोः
युक्तेषु