संस्कृत नामांचा अभ्यास - खालील जोड्या जुळवा
खालील जोड्या जुळवा
भारत - अकारान्त पुल्लिंगी
भारतैः
तृतीया बहुवचनम्
भारताः
सम्बोधन बहुवचनम्
भारतौ
प्रथमा द्विवचनम्
भारतानाम्
षष्ठी बहुवचनम्
भारतम्
द्वितीया एकवचनम्
एकवचन
द्विवचन
अनेकवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पंचमी
षष्ठी
सप्तमी
एक
द्वि
अनेक
प्रथमा
भारतः
भारतौ
भारताः
सम्बोधन
भारत
भारतौ
भारताः
द्वितीया
भारतम्
भारतौ
भारतान्
तृतीया
भारतेन
भारताभ्याम्
भारतैः
चतुर्थी
भारताय
भारताभ्याम्
भारतेभ्यः
पञ्चमी
भारतात् / भारताद्
भारताभ्याम्
भारतेभ्यः
षष्ठी
भारतस्य
भारतयोः
भारतानाम्
सप्तमी
भारते
भारतयोः
भारतेषु