संस्कृत नामांचा अभ्यास - योग्य पर्याय निवडा
योग्य पर्याय निवडा
'पाणिन ( अकारान्त नपुंसकलिंगी )' शब्दाला अनेकवचनी रुपांतरित करा.
एकवचन
द्विवचन
अनेकवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पंचमी
षष्ठी
सप्तमी
एक
द्वि
अनेक
प्रथमा
पाणिनम्
पाणिने
पाणिनानि
सम्बोधन
पाणिन
पाणिने
पाणिनानि
द्वितीया
पाणिनम्
पाणिने
पाणिनानि
तृतीया
पाणिनेन
पाणिनाभ्याम्
पाणिनैः
चतुर्थी
पाणिनाय
पाणिनाभ्याम्
पाणिनेभ्यः
पञ्चमी
पाणिनात् / पाणिनाद्
पाणिनाभ्याम्
पाणिनेभ्यः
षष्ठी
पाणिनस्य
पाणिनयोः
पाणिनानाम्
सप्तमी
पाणिने
पाणिनयोः
पाणिनेषु