संस्कृत नामांचा अभ्यास - विभक्ती रूप आठवा
विभक्ती रूप आठवा
अन्त
आकारान्त
लिंग
स्त्रीलिंगी
विभक्ती
प्रथमा
वचन
द्विवचन
प्रातिपदिक
नैष्कर्म्या
उत्तर
नैष्कर्म्ये
एकवचन
द्विवचन
अनेकवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पंचमी
षष्ठी
सप्तमी
एक
द्वि
अनेक
प्रथमा
नैष्कर्म्या
नैष्कर्म्ये
नैष्कर्म्याः
सम्बोधन
नैष्कर्म्ये
नैष्कर्म्ये
नैष्कर्म्याः
द्वितीया
नैष्कर्म्याम्
नैष्कर्म्ये
नैष्कर्म्याः
तृतीया
नैष्कर्म्यया
नैष्कर्म्याभ्याम्
नैष्कर्म्याभिः
चतुर्थी
नैष्कर्म्यायै
नैष्कर्म्याभ्याम्
नैष्कर्म्याभ्यः
पञ्चमी
नैष्कर्म्यायाः
नैष्कर्म्याभ्याम्
नैष्कर्म्याभ्यः
षष्ठी
नैष्कर्म्यायाः
नैष्कर्म्ययोः
नैष्कर्म्याणाम्
सप्तमी
नैष्कर्म्यायाम्
नैष्कर्म्ययोः
नैष्कर्म्यासु