संस्कृत नामांचा अभ्यास - खालील जोड्या जुळवा
खालील जोड्या जुळवा
धैर्य - अकारान्त नपुंसकलिंगी
धैर्ये
सम्बोधन द्विवचनम्
धैर्याय
चतुर्थी एकवचनम्
धैर्याभ्याम्
चतुर्थी द्विवचनम्
धैर्याणाम्
षष्ठी बहुवचनम्
धैर्यात्
पञ्चमी एकवचनम्
एकवचन
द्विवचन
अनेकवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पंचमी
षष्ठी
सप्तमी
एक
द्वि
अनेक
प्रथमा
धैर्यम्
धैर्ये
धैर्याणि
सम्बोधन
धैर्य
धैर्ये
धैर्याणि
द्वितीया
धैर्यम्
धैर्ये
धैर्याणि
तृतीया
धैर्येण
धैर्याभ्याम्
धैर्यैः
चतुर्थी
धैर्याय
धैर्याभ्याम्
धैर्येभ्यः
पञ्चमी
धैर्यात् / धैर्याद्
धैर्याभ्याम्
धैर्येभ्यः
षष्ठी
धैर्यस्य
धैर्ययोः
धैर्याणाम्
सप्तमी
धैर्ये
धैर्ययोः
धैर्येषु