संस्कृत नामांचा अभ्यास - खालील जोड्या जुळवा
खालील जोड्या जुळवा
धनाढ्य - अकारान्त नपुंसकलिंगी
धनाढ्यस्य
षष्ठी एकवचनम्
धनाढ्ययोः
सप्तमी द्विवचनम्
धनाढ्याभ्याम्
चतुर्थी द्विवचनम्
धनाढ्येन
तृतीया एकवचनम्
धनाढ्यम्
द्वितीया एकवचनम्
एकवचन
द्विवचन
अनेकवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पंचमी
षष्ठी
सप्तमी
एक
द्वि
अनेक
प्रथमा
धनाढ्यम्
धनाढ्ये
धनाढ्यानि
सम्बोधन
धनाढ्य
धनाढ्ये
धनाढ्यानि
द्वितीया
धनाढ्यम्
धनाढ्ये
धनाढ्यानि
तृतीया
धनाढ्येन
धनाढ्याभ्याम्
धनाढ्यैः
चतुर्थी
धनाढ्याय
धनाढ्याभ्याम्
धनाढ्येभ्यः
पञ्चमी
धनाढ्यात् / धनाढ्याद्
धनाढ्याभ्याम्
धनाढ्येभ्यः
षष्ठी
धनाढ्यस्य
धनाढ्ययोः
धनाढ्यानाम्
सप्तमी
धनाढ्ये
धनाढ्ययोः
धनाढ्येषु