संस्कृत नामांचा अभ्यास - विभक्ती रूप आठवा
विभक्ती रूप आठवा
अन्त
अकारान्त
लिंग
पुल्लिंगी
विभक्ती
सप्तमी
वचन
एकवचन
प्रातिपदिक
दान
उत्तर
दाने
एकवचन
द्विवचन
अनेकवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पंचमी
षष्ठी
सप्तमी
एक
द्वि
अनेक
प्रथमा
दानः
दानौ
दानाः
सम्बोधन
दान
दानौ
दानाः
द्वितीया
दानम्
दानौ
दानान्
तृतीया
दानेन
दानाभ्याम्
दानैः
चतुर्थी
दानाय
दानाभ्याम्
दानेभ्यः
पञ्चमी
दानात् / दानाद्
दानाभ्याम्
दानेभ्यः
षष्ठी
दानस्य
दानयोः
दानानाम्
सप्तमी
दाने
दानयोः
दानेषु