संस्कृत नामांचा अभ्यास - खालील जोड्या जुळवा
खालील जोड्या जुळवा
दातव्य - अकारान्त पुल्लिंगी
दातव्यौ
सम्बोधन द्विवचनम्
दातव्याः
सम्बोधन बहुवचनम्
दातव्येन
तृतीया एकवचनम्
दातव्याभ्याम्
चतुर्थी द्विवचनम्
दातव्ये
सप्तमी एकवचनम्
एकवचन
द्विवचन
अनेकवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पंचमी
षष्ठी
सप्तमी
एक
द्वि
अनेक
प्रथमा
दातव्यः
दातव्यौ
दातव्याः
सम्बोधन
दातव्य
दातव्यौ
दातव्याः
द्वितीया
दातव्यम्
दातव्यौ
दातव्यान्
तृतीया
दातव्येन
दातव्याभ्याम्
दातव्यैः
चतुर्थी
दातव्याय
दातव्याभ्याम्
दातव्येभ्यः
पञ्चमी
दातव्यात् / दातव्याद्
दातव्याभ्याम्
दातव्येभ्यः
षष्ठी
दातव्यस्य
दातव्ययोः
दातव्यानाम्
सप्तमी
दातव्ये
दातव्ययोः
दातव्येषु