संस्कृत नामांचा अभ्यास - खालील जोड्या जुळवा
खालील जोड्या जुळवा
चक्रवाल - अकारान्त पुल्लिंगी
चक्रवालेषु
सप्तमी बहुवचनम्
चक्रवालैः
तृतीया बहुवचनम्
चक्रवालयोः
सप्तमी द्विवचनम्
चक्रवालौ
द्वितीया द्विवचनम्
चक्रवालानाम्
षष्ठी बहुवचनम्
एकवचन
द्विवचन
अनेकवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पंचमी
षष्ठी
सप्तमी
एक
द्वि
अनेक
प्रथमा
चक्रवालः
चक्रवालौ
चक्रवालाः
सम्बोधन
चक्रवाल
चक्रवालौ
चक्रवालाः
द्वितीया
चक्रवालम्
चक्रवालौ
चक्रवालान्
तृतीया
चक्रवालेन
चक्रवालाभ्याम्
चक्रवालैः
चतुर्थी
चक्रवालाय
चक्रवालाभ्याम्
चक्रवालेभ्यः
पञ्चमी
चक्रवालात् / चक्रवालाद्
चक्रवालाभ्याम्
चक्रवालेभ्यः
षष्ठी
चक्रवालस्य
चक्रवालयोः
चक्रवालानाम्
सप्तमी
चक्रवाले
चक्रवालयोः
चक्रवालेषु