संस्कृत नामांचा अभ्यास - खालील जोड्या जुळवा
खालील जोड्या जुळवा
कटु - उकारान्त पुल्लिंगी
कटुना
तृतीया एकवचनम्
कटौ
सप्तमी एकवचनम्
कटुभ्याम्
चतुर्थी द्विवचनम्
कटोः
पञ्चमी एकवचनम्
कटू
द्वितीया द्विवचनम्
एकवचन
द्विवचन
अनेकवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पंचमी
षष्ठी
सप्तमी
एक
द्वि
अनेक
प्रथमा
कटुः
कटू
कटवः
सम्बोधन
कटो
कटू
कटवः
द्वितीया
कटुम्
कटू
कटून्
तृतीया
कटुना
कटुभ्याम्
कटुभिः
चतुर्थी
कटवे
कटुभ्याम्
कटुभ्यः
पञ्चमी
कटोः
कटुभ्याम्
कटुभ्यः
षष्ठी
कटोः
कट्वोः
कटूनाम्
सप्तमी
कटौ
कट्वोः
कटुषु