संस्कृत नामांचा अभ्यास - विभक्ती रूप आठवा
विभक्ती रूप आठवा
अन्त
अकारान्त
लिंग
पुल्लिंगी
विभक्ती
षष्ठी
वचन
अनेकवचन
प्रातिपदिक
उपसर्ग
उत्तर
उपसर्गाणाम्
एकवचन
द्विवचन
अनेकवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पंचमी
षष्ठी
सप्तमी
एक
द्वि
अनेक
प्रथमा
उपसर्गः
उपसर्गौ
उपसर्गाः
सम्बोधन
उपसर्ग
उपसर्गौ
उपसर्गाः
द्वितीया
उपसर्गम्
उपसर्गौ
उपसर्गान्
तृतीया
उपसर्गेण
उपसर्गाभ्याम्
उपसर्गैः
चतुर्थी
उपसर्गाय
उपसर्गाभ्याम्
उपसर्गेभ्यः
पञ्चमी
उपसर्गात् / उपसर्गाद्
उपसर्गाभ्याम्
उपसर्गेभ्यः
षष्ठी
उपसर्गस्य
उपसर्गयोः
उपसर्गाणाम्
सप्तमी
उपसर्गे
उपसर्गयोः
उपसर्गेषु