संस्कृत नामांचा अभ्यास - योग्य पर्याय निवडा
योग्य पर्याय निवडा
'उदिताः ( आकारान्त स्त्रीलिंगी )' शब्दाला संबोधन विभक्ती द्विवचनीत रुपांतरित करा.
एकवचन
द्विवचन
अनेकवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पंचमी
षष्ठी
सप्तमी
एक
द्वि
अनेक
प्रथमा
उदिता
उदिते
उदिताः
सम्बोधन
उदिते
उदिते
उदिताः
द्वितीया
उदिताम्
उदिते
उदिताः
तृतीया
उदितया
उदिताभ्याम्
उदिताभिः
चतुर्थी
उदितायै
उदिताभ्याम्
उदिताभ्यः
पञ्चमी
उदितायाः
उदिताभ्याम्
उदिताभ्यः
षष्ठी
उदितायाः
उदितयोः
उदितानाम्
सप्तमी
उदितायाम्
उदितयोः
उदितासु