संस्कृत नामांचा अभ्यास - खालील जोड्या जुळवा
खालील जोड्या जुळवा
आवश्यकता - आकारान्त स्त्रीलिंगी
आवश्यकताभ्यः
चतुर्थी बहुवचनम्
आवश्यकतयोः
षष्ठी द्विवचनम्
आवश्यकतायाः
षष्ठी एकवचनम्
आवश्यकते
सम्बोधन एकवचनम्
आवश्यकतायै
चतुर्थी एकवचनम्
एकवचन
द्विवचन
अनेकवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पंचमी
षष्ठी
सप्तमी
एक
द्वि
अनेक
प्रथमा
आवश्यकता
आवश्यकते
आवश्यकताः
सम्बोधन
आवश्यकते
आवश्यकते
आवश्यकताः
द्वितीया
आवश्यकताम्
आवश्यकते
आवश्यकताः
तृतीया
आवश्यकतया
आवश्यकताभ्याम्
आवश्यकताभिः
चतुर्थी
आवश्यकतायै
आवश्यकताभ्याम्
आवश्यकताभ्यः
पञ्चमी
आवश्यकतायाः
आवश्यकताभ्याम्
आवश्यकताभ्यः
षष्ठी
आवश्यकतायाः
आवश्यकतयोः
आवश्यकतानाम्
सप्तमी
आवश्यकतायाम्
आवश्यकतयोः
आवश्यकतासु