संस्कृत नामांचा अभ्यास - योग्य पर्याय निवडा
योग्य पर्याय निवडा
'अजयोः ( अकारान्त पुल्लिंगी )' शब्दाला संबोधन विभक्ती एकवचनीत रुपांतरित करा.
एकवचन
द्विवचन
अनेकवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पंचमी
षष्ठी
सप्तमी
एक
द्वि
अनेक
प्रथमा
अजः
अजौ
अजाः
सम्बोधन
अज
अजौ
अजाः
द्वितीया
अजम्
अजौ
अजान्
तृतीया
अजेन
अजाभ्याम्
अजैः
चतुर्थी
अजाय
अजाभ्याम्
अजेभ्यः
पञ्चमी
अजात् / अजाद्
अजाभ्याम्
अजेभ्यः
षष्ठी
अजस्य
अजयोः
अजानाम्
सप्तमी
अजे
अजयोः
अजेषु