संस्कृत नामांचा अभ्यास - खालील जोड्या जुळवा
खालील जोड्या जुळवा
युक्त - अकारान्त नपुंसकलिंगी
युक्तानि
द्वितीया बहुवचनम्
युक्तयोः
सप्तमी द्विवचनम्
युक्तेषु
सप्तमी बहुवचनम्
युक्ताभ्याम्
चतुर्थी द्विवचनम्
युक्तात्
पञ्चमी एकवचनम्
एकवचन
द्विवचन
अनेकवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पंचमी
षष्ठी
सप्तमी
एक
द्वि
अनेक
प्रथमा
युक्तम्
युक्ते
युक्तानि
सम्बोधन
युक्त
युक्ते
युक्तानि
द्वितीया
युक्तम्
युक्ते
युक्तानि
तृतीया
युक्तेन
युक्ताभ्याम्
युक्तैः
चतुर्थी
युक्ताय
युक्ताभ्याम्
युक्तेभ्यः
पञ्चमी
युक्तात् / युक्ताद्
युक्ताभ्याम्
युक्तेभ्यः
षष्ठी
युक्तस्य
युक्तयोः
युक्तानाम्
सप्तमी
युक्ते
युक्तयोः
युक्तेषु