संस्कृत नामांचा अभ्यास - खालील जोड्या जुळवा
खालील जोड्या जुळवा
दान - अकारान्त पुल्लिंगी
दानेषु
सप्तमी बहुवचनम्
दानेभ्यः
पञ्चमी बहुवचनम्
दानाभ्याम्
चतुर्थी द्विवचनम्
दानाद्
पञ्चमी एकवचनम्
दानयोः
सप्तमी द्विवचनम्
एकवचन
द्विवचन
अनेकवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पंचमी
षष्ठी
सप्तमी
एक
द्वि
अनेक
प्रथमा
दानः
दानौ
दानाः
सम्बोधन
दान
दानौ
दानाः
द्वितीया
दानम्
दानौ
दानान्
तृतीया
दानेन
दानाभ्याम्
दानैः
चतुर्थी
दानाय
दानाभ्याम्
दानेभ्यः
पञ्चमी
दानात् / दानाद्
दानाभ्याम्
दानेभ्यः
षष्ठी
दानस्य
दानयोः
दानानाम्
सप्तमी
दाने
दानयोः
दानेषु