संस्कृत नामांचा अभ्यास - विभक्ती रूप आठवा
विभक्ती रूप आठवा
अन्त
अकारान्त
लिंग
पुल्लिंगी
विभक्ती
तृतीया
वचन
द्विवचन
प्रातिपदिक
अज
उत्तर
अजाभ्याम्
एकवचन
द्विवचन
अनेकवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पंचमी
षष्ठी
सप्तमी
एक
द्वि
अनेक
प्रथमा
अजः
अजौ
अजाः
सम्बोधन
अज
अजौ
अजाः
द्वितीया
अजम्
अजौ
अजान्
तृतीया
अजेन
अजाभ्याम्
अजैः
चतुर्थी
अजाय
अजाभ्याम्
अजेभ्यः
पञ्चमी
अजात् / अजाद्
अजाभ्याम्
अजेभ्यः
षष्ठी
अजस्य
अजयोः
अजानाम्
सप्तमी
अजे
अजयोः
अजेषु