कृदन्त - स्रङ्क् + यङ् + सन् - स्रकिँ गतौ - भ्वादिः - सेट्


 
कृत प्रत्यय
कृदन्त
ल्युट्
सास्रङ्क्येषणम्
अनीयर्
सास्रङ्क्येषणीयः - सास्रङ्क्येषणीया
ण्वुल्
सास्रङ्क्येषकः - सास्रङ्क्येषिका
तुमुँन्
सास्रङ्क्येषितुम्
तव्य
सास्रङ्क्येषितव्यः - सास्रङ्क्येषितव्या
तृच्
सास्रङ्क्येषिता - सास्रङ्क्येषित्री
क्त्वा
सास्रङ्क्येषित्वा
क्तवतुँ
सास्रङ्क्येषितवान् - सास्रङ्क्येषितवती
क्त
सास्रङ्क्येषितः - सास्रङ्क्येषिता
शानच्
सास्रङ्क्येषमाणः - सास्रङ्क्येषमाणा
यत्
सास्रङ्क्येष्यः - सास्रङ्क्येष्या
अच्
सास्रङ्क्येषः - सास्रङ्क्येषा
घञ्
सास्रङ्क्येषः
सास्रङ्क्येषा


सनादि प्रत्यय

उपसर्ग