कृदन्त - नि + चन्द् - चदिँ आह्लादे दीप्तौ च - भ्वादिः - सेट्


 
कृत प्रत्यय
कृदन्त
ल्युट्
निचन्दनम्
अनीयर्
निचन्दनीयः - निचन्दनीया
ण्वुल्
निचन्दकः - निचन्दिका
तुमुँन्
निचन्दितुम्
तव्य
निचन्दितव्यः - निचन्दितव्या
तृच्
निचन्दिता - निचन्दित्री
ल्यप्
निचन्द्य
क्तवतुँ
निचन्दितवान् - निचन्दितवती
क्त
निचन्दितः - निचन्दिता
शतृँ
निचन्दन् - निचन्दन्ती
ण्यत्
निचन्द्यः - निचन्द्या
अच्
निचन्दः - निचन्दा
घञ्
निचन्दः
निचन्दा


सनादि प्रत्यय

उपसर्ग