कृदन्त - निस् + मय् - मयँ गतौ - भ्वादिः - सेट्


 
कृत प्रत्यय
कृदन्त
ल्युट्
निर्मयणम्
अनीयर्
निर्मयणीयः - निर्मयणीया
ण्वुल्
निर्मायकः - निर्मायिका
तुमुँन्
निर्मयितुम्
तव्य
निर्मयितव्यः - निर्मयितव्या
तृच्
निर्मयिता - निर्मयित्री
ल्यप्
निर्मय्य
क्तवतुँ
निर्मयितवान् - निर्मयितवती
क्त
निर्मयितः - निर्मयिता
शानच्
निर्मयमाणः - निर्मयमाणा
ण्यत्
निर्माय्यः - निर्माय्या
अच्
निर्मयः - निर्मया
घञ्
निर्मायः
क्तिन्
निर्मतिः


सनादि प्रत्यय

उपसर्ग