कृदन्त - निस् + नद् + सन् - णदँ अव्यक्ते शब्दे - भ्वादिः - सेट्


 
कृत प्रत्यय
कृदन्त
ल्युट्
निर्णिनदिषणम्
अनीयर्
निर्णिनदिषणीयः - निर्णिनदिषणीया
ण्वुल्
निर्णिनदिषकः - निर्णिनदिषिका
तुमुँन्
निर्णिनदिषितुम्
तव्य
निर्णिनदिषितव्यः - निर्णिनदिषितव्या
तृच्
निर्णिनदिषिता - निर्णिनदिषित्री
ल्यप्
निर्णिनदिष्य
क्तवतुँ
निर्णिनदिषितवान् - निर्णिनदिषितवती
क्त
निर्णिनदिषितः - निर्णिनदिषिता
शतृँ
निर्णिनदिषन् - निर्णिनदिषन्ती
यत्
निर्णिनदिष्यः - निर्णिनदिष्या
अच्
निर्णिनदिषः - निर्णिनदिषा
घञ्
निर्णिनदिषः
निर्णिनदिषा


सनादि प्रत्यय

उपसर्ग