कृदन्त - नट् - नटँ अवस्यन्दने - चुरादिः - सेट्


 
कृत प्रत्यय
कृदन्त
ल्युट्
नाटनम्
अनीयर्
नाटनीयः - नाटनीया
ण्वुल्
नाटकः - नाटिका
तुमुँन्
नाटयितुम्
तव्य
नाटयितव्यः - नाटयितव्या
तृच्
नाटयिता - नाटयित्री
क्त्वा
नाटयित्वा
क्तवतुँ
नाटितवान् - नाटितवती
क्त
नाटितः - नाटिता
शतृँ
नाटयन् - नाटयन्ती
शानच्
नाटयमानः - नाटयमाना
यत्
नाट्यः - नाट्या
अच्
नाटः - नाटा
युच्
नाटना


सनादि प्रत्यय

उपसर्ग


इतर