कृदन्त - कन्द् + सन् + णिच् - कदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - सेट्


 
कृत प्रत्यय
कृदन्त
ल्युट्
चिकन्दिषणम्
अनीयर्
चिकन्दिषणीयः - चिकन्दिषणीया
ण्वुल्
चिकन्दिषकः - चिकन्दिषिका
तुमुँन्
चिकन्दिषयितुम्
तव्य
चिकन्दिषयितव्यः - चिकन्दिषयितव्या
तृच्
चिकन्दिषयिता - चिकन्दिषयित्री
क्त्वा
चिकन्दिषयित्वा
क्तवतुँ
चिकन्दिषितवान् - चिकन्दिषितवती
क्त
चिकन्दिषितः - चिकन्दिषिता
शतृँ
चिकन्दिषयन् - चिकन्दिषयन्ती
शानच्
चिकन्दिषयमाणः - चिकन्दिषयमाणा
यत्
चिकन्दिष्यः - चिकन्दिष्या
अच्
चिकन्दिषः - चिकन्दिषा
चिकन्दिषा


सनादि प्रत्यय

उपसर्ग


इतर