कृदन्त - अव + मन्थ् + णिच् + सन् - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


 
कृत प्रत्यय
कृदन्त
ल्युट्
अवमिमन्थयिषणम्
अनीयर्
अवमिमन्थयिषणीयः - अवमिमन्थयिषणीया
ण्वुल्
अवमिमन्थयिषकः - अवमिमन्थयिषिका
तुमुँन्
अवमिमन्थयिषितुम्
तव्य
अवमिमन्थयिषितव्यः - अवमिमन्थयिषितव्या
तृच्
अवमिमन्थयिषिता - अवमिमन्थयिषित्री
ल्यप्
अवमिमन्थयिष्य
क्तवतुँ
अवमिमन्थयिषितवान् - अवमिमन्थयिषितवती
क्त
अवमिमन्थयिषितः - अवमिमन्थयिषिता
शतृँ
अवमिमन्थयिषन् - अवमिमन्थयिषन्ती
शानच्
अवमिमन्थयिषमाणः - अवमिमन्थयिषमाणा
यत्
अवमिमन्थयिष्यः - अवमिमन्थयिष्या
अच्
अवमिमन्थयिषः - अवमिमन्थयिषा
घञ्
अवमिमन्थयिषः
अवमिमन्थयिषा


सनादि प्रत्यय

उपसर्ग


इतर