कृदन्त - अप + नक्क् - नक्कँ नाशने - चुरादिः - सेट्


 
कृत प्रत्यय
कृदन्त
ल्युट्
अपनक्कनम्
अनीयर्
अपनक्कनीयः - अपनक्कनीया
ण्वुल्
अपनक्ककः - अपनक्किका
तुमुँन्
अपनक्कयितुम्
तव्य
अपनक्कयितव्यः - अपनक्कयितव्या
तृच्
अपनक्कयिता - अपनक्कयित्री
ल्यप्
अपनक्क्य
क्तवतुँ
अपनक्कितवान् - अपनक्कितवती
क्त
अपनक्कितः - अपनक्किता
शतृँ
अपनक्कयन् - अपनक्कयन्ती
शानच्
अपनक्कयमानः - अपनक्कयमाना
यत्
अपनक्क्यः - अपनक्क्या
अच्
अपनक्कः - अपनक्का
युच्
अपनक्कना


सनादि प्रत्यय

उपसर्ग